समधिगम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समधिगम् [samadhigam], 1 P.

To approach.

To study, यथा यथा हि पुरुषः शास्त्रं समधिगच्छति Ms.4.2.

To get, acquire; यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम् Ms.8.416.

To excel, surpass.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समधिगम्/ सम्-अधि- P. -गच्छति, to go towards together , come quite near , approach MBh. BhP. ; to acquire. obtain Mn. MBh. etc. ; to go completely over , surpass Ragh. Kir. ; to go over , study , read Mn. iv , 20.

"https://sa.wiktionary.org/w/index.php?title=समधिगम्&oldid=394144" इत्यस्माद् प्रतिप्राप्तम्