समन्ततस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समन्ततः, [स्] व्य, चतुर्द्दिगभिव्याप्तः । तत्प- र्य्यायः । परितः २ सर्व्वतः ३ विश्वक् ४ । इत्य- मरः ॥ समन्तात् ५ । इति शब्दरत्नावली ॥ (यथा, रामायणे । २ । ५७ । ३४ । “स्त्रियश्च सर्व्वा रुरुदुः समन्ततः पुरं तदासीत् पुनरेव सङ्कुलम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समन्ततस् अव्य।

सर्वत्र

समानार्थक:समन्ततस्,परितस्,सर्वतस्,विष्वक्

3।4।13।1।1

समन्ततस्तु परितः सर्वतो विष्वगित्यपि। अकामानुमतौ काममसूयोपगमेऽस्तु च॥

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समन्ततस्¦ अव्य॰ समन्त + तसिल्। सर्वत्र व्याप्तौ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समन्ततस्¦ Ind.
1. All round, on every side.
2. Wholly, altogether. E. सम् with, अन्त end, term, तसिल् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समन्ततस्/ सम्-अन्त--तस् ind. See. above.

समन्ततस्/ सम्-अन्त-तस् ind. 233551

"https://sa.wiktionary.org/w/index.php?title=समन्ततस्&oldid=394519" इत्यस्माद् प्रतिप्राप्तम्