समन्वित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समन्वितः, त्रि, (सम् + अनु + इण् + क्तः ।) संयुक्तः । यथा, तिथ्यादितत्त्वे । “विस्पष्टमद्रुतं शान्तं स्पष्टाक्षरपदं तथा । कलस्वरसमायुक्तं रसभावसमन्वितम् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समन्वित¦ त्रि॰ सम + अनु + इण--क्त। सङ्गते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समन्वित¦ mfn. (-तः-ता-तं) Possessed of, endowed with, possessing, affected by, full of. E. सम् intensitive or conjunctive, अन्वित endowed with.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समन्वित [samanvita], p. p.

Connected with, connected in natural order.

Followed.

Endowed with, possessing, full of.

Affected by.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समन्वित/ सम्-अन्वित mfn. connected or associated with , completely possessed of , fully endowed with , possessing , full of( instr. or comp. ) S3vetUp. Mn. MBh. etc.

समन्वित/ सम्-अन्वित mfn. corresponding or answering to( comp. ) R.

"https://sa.wiktionary.org/w/index.php?title=समन्वित&oldid=394737" इत्यस्माद् प्रतिप्राप्तम्