समय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समयः, पुं, (सम्यगेतीति । सम् + इण् गतौ + पचाद्यच् ।) कालः । (यथा, उत्तरचरिते १ अङ्के । “समयः समवर्त्तत इवैष यत्र मां समनन्दयत् सुमुखि ! गौतमार्पितः । अयमागृहीतकमनीयकङ्कण- स्तव मूर्त्तिमानिव महोत्सवः करः ॥”) शपथः । आचारः । (यथा, महाभारते । १३ । ९० । ५० । “ऋषीणां समये नित्यं ये चरन्ति युधिष्ठिर ! । निश्चिताः सर्व्वधर्म्मज्ञास्तान् देवान् ब्राह्मणान् विदुः ॥”) सिद्धान्तः । संवित् । इत्यमरः ॥ क्रियाकारः । निर्द्देशः । भाषा । (यथा, महाभारते । ५ । ३३ । ११६ । “देशाचारान् समयान् जातिधर्म्मान् बभूषते यः सः परावरज्ञः ॥”) सङ्केतः । इति मेदिनी ॥ (व्यवहारः । यथा, मनुः । १० । ५३ । “न तैः समयमन्विच्छेत् पुरुषो धर्म्ममाचरन् ॥”) सम्पत् । नियमः । (यथा, भागवत । ३ । २२ । १८ । “अतो भजिष्ये समयेन साध्वीं यावत्तेजो विभृयादात्मनो मे ॥”) अवसरः । इति हेमचन्द्रः ॥ * ॥ कालप्रशंसा । यथा, -- परशुराम उवाच । “राजेन्द्रोत्तिष्ठ समरं कुरु साहसपूर्व्वकम् । कालभेदे जयो नॄणां कालभेदे पराजयः ॥ काले सिंहः शृगालञ्च शृगालः सिंहमेव च । काले व्याघ्रं नरो हन्ति गजेन्द्रं हरिणस्तथा ॥ महिषं मक्षिका काले गरुडञ्च यथोरगः । किङ्करः स्तौति राजेन्द्रं काले राजा च किङ्क- रम् ॥ इन्द्राश्च मनवः काले काले राजा मरिष्यति । तिरोहिता च प्रकृतिः काले श्रीकृष्णविग्रहे ॥ मरिष्यन्ति सुराः सर्व्वे त्रिलोकस्थाश्चराचराः । सर्व्वे काले लयं यान्ति कालो हि दुरतिक्रमः ॥ कालस्य कालः श्रीकृष्णः स्रष्टुः स्रष्टा यथेच्छया । संहर्त्ता चैव संहर्त्तुः पातुः पाता परात्परः ॥ महास्थूलात् स्थूलतमः सूक्ष्मात् सूक्ष्मतमः कृशः पराणुः परमः कालः कालश्च कालभेदकः ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे ४० अध्यायः ॥ * ॥ अपि च । “कालः करोति संसर्गं बन्धूनां बन्धुभिः समम् । कालः करोति विच्छेदं विरोधं प्रीतिमेव च ॥ कालः सृष्टिञ्च कुरुते कालश्च परिपालनम् । कालः करोति सानन्दं कालः संहरते प्रजाः ॥ सुखं दुःखं भयं शोकं जरां मृत्युञ्च जन्म च । सर्व्वं कर्म्मानुरोधेन काल एव करोति च । सर्व्वं कालकृतं तात विस्मयं न व्रज व्रज ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ९० अध्यायः ॥ दश काष्ठाः किला नाम तत्संख्या स्याच्च घाटिका ॥ घटिके द्वे मुहूर्त्तः स्यात्तैस्त्रिंशत्या दिवानिशम् । चतुर्व्विंशतिवेलाभिरहोरात्रं प्रचक्षते ॥ सूर्य्योदयादिविज्ञेयो मुहूर्तानां क्रमः सदा । पश्चिमादर्द्धरात्रादिहोराणां विद्यते क्रमः ॥” इति वह्निपुराणे गणभेदनामाध्यायः ॥ * ॥ अपरं नृसिंहपुराणे २ अध्याये कौर्म्मे ६ अध्याये च द्रष्टव्यम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समय पुं।

समयः

समानार्थक:काल,दिष्ट,अनेहा,समय,त्रुटि,वेला

1।4।1।1।4

कालो दिष्टोऽप्यनेहापि समयोऽप्यथ पक्षतिः। प्रतिपद्द्वे इमे स्त्रीत्वे तदाद्यास्तिथयो द्वयोः॥

अवयव : अह्नोऽष्टमभागः

 : दिवसः, तिथिः, सन्ध्या, दिवसः_पूर्वो_भागः, दिवसः_अन्त्यो_भागः, दिवसः_मध्यो_भागः, रात्रिः, रात्रिप्रारम्भः, रात्रिमध्यः, प्रहरः, अष्ठदशनिमेषाः, त्रिंशत्_काष्टाः, त्रिंशत्_कलाः, पञ्चदशदिनानि, पक्षद्वयौ, द्वौ_मासौ, त्रिभिरृतुभिः-षण्मासैः, द्वाभ्यामयनाभ्यां_नाम-द्वादशमासाः, एकसप्तति_देवयुगम्, अह्नोऽष्टमभागः, वर्तमानकालः, जीवावच्छिन्नकालः, षट्_क्षणकालः, त्रेतायुगम्, कृतयुगम्, कलियुगम्, द्वापरयुगम्, दीर्घकालः, कस्मिंश्चित्काले, अतीतकालः, प्रभातम्, तदानीम्, एकस्मिन्_काले, सर्वस्मिन्_काले, अस्मिन्काले

पदार्थ-विभागः : , द्रव्यम्, कालः

समय पुं।

आचारः

समानार्थक:धर्म,समय

3।3।149।2।1

स्थूलोच्चयस्त्वसाकल्ये नागानां मध्यमे गते। समयाः शपथाचारकालसिद्धान्तसंविदः॥

पदार्थ-विभागः : , क्रिया

समय पुं।

कालः

समानार्थक:समय

3।3।149।2।1

स्थूलोच्चयस्त्वसाकल्ये नागानां मध्यमे गते। समयाः शपथाचारकालसिद्धान्तसंविदः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

समय पुं।

सम्भाषणम्

समानार्थक:आभाषण,आलाप,संविद्,समय

3।3।149।2।1

स्थूलोच्चयस्त्वसाकल्ये नागानां मध्यमे गते। समयाः शपथाचारकालसिद्धान्तसंविदः॥

पदार्थ-विभागः : , गुणः, शब्दः

समय पुं।

शपथः

समानार्थक:शपन,शपथ,प्रत्यय,समय,सत्य

3।3।149।2।1

स्थूलोच्चयस्त्वसाकल्ये नागानां मध्यमे गते। समयाः शपथाचारकालसिद्धान्तसंविदः॥

पदार्थ-विभागः : , गुणः, शब्दः

समय पुं।

सिद्धान्तः

समानार्थक:सिद्धान्त,राद्धान्त,कृतान्त,समय,तन्त्र

3।3।149।2।1

स्थूलोच्चयस्त्वसाकल्ये नागानां मध्यमे गते। समयाः शपथाचारकालसिद्धान्तसंविदः॥

पदार्थ-विभागः : , पौरुषेयः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समय¦ पु॰ सम + इण--अच्।

१ काले

२ शपथे

३ आचारे

४ सिद्धान्ते

५ अङ्गीकारे च अमरः।

६ क्रियाकारके

७ निर्देशे

८ सङ्केते

९ भाषायां मेदि॰

१० सम्पदि

११ नि-यमे

१२ अवसरे हेमच॰

१३ कालविज्ञाने शब्दच॰।

१३ नियमबन्धे अस्य शब्दस्येदमभिधेयमित्यभिधानाभिधेय-नियमबन्धे” वात्स्या॰

१४ शास्त्रे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समय¦ m. (-यः)
1. Time.
2. Oath, affirmation by oath or ordeal.
3. An established moral or ceremonial custom, rule, law.
4. Demons- trated conclusion.
5. Agreement, covenant, contract, bargain.
6. Engagement, appointment.
7. Order, precept, instruction.
8. Sign, hint, indication.
9. Religious obligation or observance.
10. Leisure, interval, opportunity.
11. Season, fit or proper time for anything.
12. Speech, declaration.
13. Limit, boundary.
14. End of trouble or distress, (in dramatic action.)
15. End, conclusion, termination.
16. Convention.
17. Poetical conventionality, (as the dance of pea- cocks on the appearance of clouds.)
18. Success, prosperity.
19. Condition, stipulation. E. स for सम with, मी to mete, to measure, aff. अच्; or सम alike, इण् to go, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समयः [samayḥ], 1 Time in general.

Occassion, opportunity; न तैः समयमन्विच्छेत् पुरुषो धर्ममाचरन् Ms.1.53.

Fit time, proper time or season, right moment; गन्तुं प्रवृत्ते समयं विलङ्घ्य Ku.3.35.

An agreement, a compact, contract, an engagement; मिथःसमयात् Ś.5.

A convention, conventional usage.

An established rule of conduct, a ceremonial custom, usual practice, observance; निह्नवन्ति च ये तेषां समयं सुकृतं च यत् Mb.12. 229.8; निरस्तनारीसमया दुराधयः Ki.1.28; U.1.

The convention of poets; (e. g. that persons separated from their beloveds are affected at the sight of clouds.).

An appointment, assignation.

A condition, stipulation; V.5.

A law, rule, regulation; वीराणां समयो हि दारुणरसः स्नेहक्रमं बाधते U.5.19.

Direction, order, instruction; precept.

Emergency, exigency.

An oath; कामं तथा तिष्ठ नरेन्द्र तस्मिन् यथा कृतस्ते समयः सभायाम् Mb.3.183.35.

A sign, hint, indication; शौरिसमयनिगृहीतधियः Śi.15.41.

Limit, boundary.

A demonstrated conclusion, doctrine, tenet; बौद्ध˚, वैशेषिक˚ &c.

End, conclusion, termination.

Success, prosperity.

End of trouble. (समयेन 'on condition, conditionally'.) -Comp. -अध्युषितम् a time at which neither the stars nor the sun is visible; उदिते$नुदिते चैव समयाध्युषिते तथा Ms.2.15. -अनुवर्तिन् a. following established customs. -अनुसारेण, -उचितम्ind. suitably to the occasion, as the occasion demands.-आचारः conventional practice, established usage; अतश्च प्रवज्यासुलभसमयाचारविमुखः Māl.4.6.

क्रिया making an agreement; नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया Mb.1.2.119 'the time-arrangement of Draupadi's conjugal life'.

enjoining certain duties; स्थापयेत्तत्र तद्वंश्यं कुर्याच्च समयक्रियाम् Ms.7.22.

preparation of an ordeal. -च्युतिः neglect of the right time. -ज्ञ a. knowing the right time. -धर्मः covenant, stipulation. -परि- रक्षणम् observance of a compact, treaty, or agreement; न समयपरिरक्षणं क्षमं ते Ki.1.45. -बन्धन a. bound by an agreement. -भेदः breaking an agreement or engagement, breach of contract. -विद्या astrology; Dk -व्यभि- चारः breaking an agreement, violation or breach of contract. -व्यभिचारिन् a. breaking an agreement; निगृह्य दापयेच्चैनं समयव्यभिचारिणम् Ms.8.22-221.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समय P. यति(for 2. See. सम्-इ) , to level , regulate L.

समय/ सम्-अय etc. See. p. 1164 , col. 1.

समय/ सम्-अय m. ( ifc. f( आ). )coming together , meeting or a place of meeting AV. S3Br.

समय/ सम्-अय m. intercourse with( instr. ) Mn. x , 53

समय/ सम्-अय m. coming to a mutual understanding , agreement , compact , covenant , treaty , contract , arrangement , engagement , stipulation , conditions of agreement , terms( एनor आत्or -तस्, " according to agreement , conditionally " ; तेन समयेन, " in consequence of this agreement " ; समयंacc. with कृ, " to make an agreement or engagement " , " agree with any one [instr. with or without सह] " , " settle " , " stipulate " ; with सम्वद्id. ; with दा, "to propose an agreement , offer terms " ; with ब्रूor वच्or अभि-धा, " to state the terms of an -agragreement " , " make a promise " ; with ग्रह्or प्रति-पद्, " to enter into an -agragreement " , " make or accept conditions of an -agragreement " ; with पाल्, or रक्ष्or परि-रक्ष्etc. , " to keep an -agragreement " , " keep one's word " ; with त्यज्or भिद्or व्य्-अभि-चर्etc. , " to break an -agragreement " ; abl. with भ्रंश्id. ; loc. with स्था, " to keep an engagement " , " keep one's word " ; acc. with Caus. of स्थाor of नि-विश्" to fix or settle terms " , " impose conditions ") TS. etc.

समय/ सम्-अय m. convention , conventional rule or usage , established custom , law , rule , practice , observance MBh. R. BhP.

समय/ सम्-अय m. order , direction , precept , doctrine Nir. MBh. S3am2k. Sarvad.

समय/ सम्-अय m. (in rhet. )the conventional meaning or scope of a word Kusum.

समय/ सम्-अय m. appointed or proper time , right moment for doing anything( gen. or Pot. Pa1n2. 3-3 , 68 ), opportunity , occasion , time , season( ifc. or ibc. or 734798 येind. , " at the appointed time or at the right moment or in good time for " , or " at the time of " , " when there is " ; तेन समयेन, " at that time ") MBh. Ka1v. etc.

समय/ सम्-अय m. juncture , circumstances , case( इह समये, " under these circumstances " , " in this case ") Pan5cat. Hit.

समय/ सम्-अय m. an ordeal Vishn2.

समय/ सम्-अय m. sign , hint , indication W.

समय/ सम्-अय m. demonstrated conclusion ib.

समय/ सम्-अय m. limit , boundary ib.

समय/ सम्-अय m. solemn address , harangue , speech , declaration Vishn2.

समय/ सम्-अय m. (in gram.) a Vedic passage which is the repetition of another one RPra1t.

समय/ सम्-अय m. (in dram. ) end of trouble or distress Bhar. Das3ar. Sa1h.

समय/ सम्-अय m. N. of a son of धर्मVP.

समय/ सम्-अय m. (with शाक्तs) N. of the author of a मन्त्रCat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--an agreement; फलकम्:F1:  Br. II. २६. २६: ३५. १६: ३६. १३५: III. ४८. ४१. वा. ५५. २५: ८८. १३८: ९१. १२: ९६. ५९: १००. ५२.फलकम्:/F of Sagara with conquered chiefs; फलकम्:F2:  Br. III. ४८. ४६.फलकम्:/F broken by Devas. फलकम्:F3:  Ib. III. ६६. १२-13: ७२. १२६.फलकम्:/F
(II)--a son of क्रिया. वा. १०. ३५.
(III)--a deva. वा. ३१. 7.
"https://sa.wiktionary.org/w/index.php?title=समय&oldid=505345" इत्यस्माद् प्रतिप्राप्तम्