सामग्री पर जाएँ

समरथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समरथ/ सम--रथ m. N. of a king BhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of क्षेमाधि, and father of Satya- ratha. भा. IX. १३. २४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SAMARATHA : A brother of King Virāṭa. He was a prominent helper of the Pāṇḍavas in the Bhārata battle. (M.B. Droṇa Parva, Chapter 158, Verse 42).


_______________________________
*2nd word in left half of page 677 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=समरथ&oldid=439590" इत्यस्माद् प्रतिप्राप्तम्