समर्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर्थः, त्रि, (समर्थयते इति । सं + अर्थ + पचा- द्यच् ।) शक्तिष्ठः । (यथा, तिथितत्त्वे । “ये समर्था जगत्यस्मिन् सृष्टिस्थित्यन्तकारिणः । तेऽपि कालेन लीयन्ते कालो हि बलवत्तरः ॥”) सम्बन्धार्थः । हितः । इत्यमरः ॥ (यथा, महा- भारते । १३ । ५ । २६ । “नार्हसे मां सहस्राक्ष द्रुमं त्याजयितुं चिरात् । समर्थमुपजीव्येमं त्यजेयं कथमद्य वै ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर्थ वि।

अन्योन्यसम्बद्धार्थः

समानार्थक:समर्थ

3।3।87।1।1

समर्थस्त्रिषु शक्तिस्थे सम्बद्धार्थे हितेऽपि च। दशमीस्थौ क्षीणरागवृद्धौ वीथी पदव्यपि॥

पदार्थ-विभागः : , पौरुषेयः

समर्थ वि।

हितम्

समानार्थक:समर्थ,क्षम

3।3।87।1।1

समर्थस्त्रिषु शक्तिस्थे सम्बद्धार्थे हितेऽपि च। दशमीस्थौ क्षीणरागवृद्धौ वीथी पदव्यपि॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

समर्थ वि।

शक्तिस्थः

समानार्थक:समर्थ

3।3।87।1।1

समर्थस्त्रिषु शक्तिस्थे सम्बद्धार्थे हितेऽपि च। दशमीस्थौ क्षीणरागवृद्धौ वीथी पदव्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर्थ¦ त्रि॰ सम् + अर्थ--अच्।

१ शक्ते

२ हिते च अमरः। सम्यगर्थः प्रा॰ स॰।

३ प्रशस्ताभीष्टे पु॰। सङ्गतीऽर्थोयस्य प्रा॰ स॰।
“समर्थः पदविधिः” पा॰ परिभाषितेमङ्गतार्थे समसादौ समासशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर्थ¦ mfn. (-र्थः-र्था-र्थं)
1. Strong, powerful.
2. Connected in sense.
3. Fit, proper,
4. Able, adequate to, capable.
5. Allowed. m. (-र्थः) The coherence of words in a significant sentence. E. सम् with, अर्थ् to ask, aff. अच्, or अर्थ meaning, sense.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर्थ [samartha], a.

Strong, powerful.

Competent, capable of, qualified; प्रतिग्रहसमर्थो$पि Ms.4.186; Y.1.213.

Fit, suitable, proper; किं समर्थं जनस्यास्य किं प्रियं किं सुखावहम् Rām.2.57.14; तद्धनुर्ग्रहणमेव राघवः प्रत्यपद्यत समर्थमुत्तरम् R.11.79.

Made fit or proper, prepared.

Having the same meaning.

Significant.

Having proper aim or force, very forcible.

Being in apposition.

Connected in sense.

र्थः A significant word (in gram.); अव्ययं समर्थेन सह समस्यते सो$व्ययीभावः Sk.

The coherence of words together in a significant sentence.

र्थम् Ability, competence.

Intelligibility.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर्थ/ सम्-अर्थ mf( आ)n. having a similar or suitable aim or object , having proper aim or force , very forcible or adequate , well answering or corresponding to , suitable or fit for( gen. or comp. ) MBh. Ka1v. etc.

समर्थ/ सम्-अर्थ mf( आ)n. very strong or powerful , competent , capable of. able to , a match for( gen. dat. loc. inf. , or comp. ; rarely acc. abl. , or pr. p. ; with वरा-ङ्गनासु= " sexually potent ") Mn. MBh. etc.

समर्थ/ सम्-अर्थ mf( आ)n. having the same sense or meaning(= तुल्या-र्थ, एका-र्थ) Pa1n2. 1-3 , 42 etc.

समर्थ/ सम्-अर्थ mf( आ)n. connected in sense , having the same grammatical construction (= सम्बद्धा-र्थ) Pa1n2. APra1t. etc.

समर्थ/ सम्-अर्थ m. a word which has force or meaning , significant word MW.

समर्थ/ सम्-अर्थ m. the construction or coherence of words in a significant sentence ib.

समर्थ/ सम्-अर्थ n. ability , competence(See. -युक्त)

समर्थ/ सम्-अर्थ n. conception , intelligibility(See. दुह्-स्)

"https://sa.wiktionary.org/w/index.php?title=समर्थ&oldid=505347" इत्यस्माद् प्रतिप्राप्तम्