समर्थित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर्थित [samarthita], p. p.

Maintained, established.

Thought, imagined, considered, judged.

Determined; see समर्थ् above.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर्थित/ सम्-अर्थित mfn. taken into consideration , considered , judged , regarded , held R. Vikr.

समर्थित/ सम्-अर्थित mfn. resolved , determined R.

समर्थित/ सम्-अर्थित mfn. maintained , established TPra1t. Sch.

समर्थित/ सम्-अर्थित mfn. able , capable Ka1v.

"https://sa.wiktionary.org/w/index.php?title=समर्थित&oldid=395624" इत्यस्माद् प्रतिप्राप्तम्