समर्पण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर्पणम्, क्ली, संपूर्व्वस्य ऋधातोर्ञौ (णिचि) कृते पनि कृतेऽनट् (ल्युट्) प्रत्ययनिष्पन्नम् । सम्यक्- प्रकारेणार्पणम् । सो~पोन इति भाषा । यथा, “प्राणायामं ततः कृत्वा प्रजपेत् साधकाग्रणीः । देव्या हस्ते जपफलसमर्पणमथाचरेत् ॥” इति तोडलतन्त्रे ३ पटलः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर्पण¦ n. (-णं) Delivering, consigning, presenting. E. सम्, अर्पण delivering.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर्पणम् [samarpaṇam], Giving or handing over to, delivering, consigning.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर्पण/ सम्-अर्पण n. the act of placing or throwing upon S3Br.

समर्पण/ सम्-अर्पण n. delivering or handing completely over , consigning , presenting , imparting , bestowing(See. आत्म-स्) R. Katha1s. BhP.

समर्पण/ सम्-अर्पण n. making known , communicating S3am2k. Sarvad.

समर्पण/ सम्-अर्पण n. (in dram. ) angry invective between personages in a play (one of the 7 scenes which constitute a भाणिकाSee. ) Sa1h.

"https://sa.wiktionary.org/w/index.php?title=समर्पण&oldid=395663" इत्यस्माद् प्रतिप्राप्तम्