समल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समलम्, क्ली, (मलेन सह वर्त्तमानम् ।) बिष्ठा । इति शब्दरत्नावली ॥ आविले, त्रि । इति जटाधरः ॥ (कलङ्कविशिष्टे च त्रि । यथा, कथासरितसागरे । १०६ । ६२ ॥ “समलो व्योम्नि दृष्टोऽद्य चन्द्रोऽनेनेति कौतुकात् । अव्योम्नि दर्शितं धात्रा चन्द्रमन्यमिवामलम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समल¦ न॰ सम्यक् मलम्।

१ विष्ठायां शब्दच॰। सह मलेनसहस्य सः।

२ कलुषे त्रि॰ त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समल¦ mfn. (-लः-ला-लं) Dirty, muddy, filthy, foul, impure.
2. Sinful. n. (-लं) Fæces, ordure. E. स for सह with, मल dirt.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समल [samala], a.

Dirty, foul;, filthy, impure.

Sinful. -लम् Excrement, ordure, feces.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समल/ स-मल mfn. having stains or spots , dirty , foul , impure Va1s. Bhpr.

समल/ स-मल mfn. sinful Un2. i , 109 Sch.

समल/ स-मल m. N. of an असुर( v.l. सृमर) Hariv.

समल/ स-मल n. (See. शमल)excrement , feculent matter , ordure L.

"https://sa.wiktionary.org/w/index.php?title=समल&oldid=395717" इत्यस्माद् प्रतिप्राप्तम्