समवस्थित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समवस्थित [samavasthita], p. p.

Remaining fixed.

Steady.

Ready.

Being in any place or position.

"https://sa.wiktionary.org/w/index.php?title=समवस्थित&oldid=395950" इत्यस्माद् प्रतिप्राप्तम्