सामग्री पर जाएँ

समवायिकारण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समवायिकारण¦ n. (-णं) Inseparable cause or relation, as of material with produce, &c. E. समवायिन्, and कारण cause.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समवायिकारण/ समवा n. inseparable or inherent connection , material or substantial cause (in the वेदा-न्तउपा-दान्-क्is more commonly used ; also 733897 -त्वn. ) Sarvad.

"https://sa.wiktionary.org/w/index.php?title=समवायिकारण&oldid=396031" इत्यस्माद् प्रतिप्राप्तम्