समवे

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समवे [samavē], 2 P.

To assemble, come together; समवेता युयुत्सवः Bg.1.1.

To be related or connected in an intimate relation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समवे/ सम्-अवे ( -अव-इ) P. -अवै-ति, to come or meet or mix or assemble together , be united in( acc. ) S3Br. S3am2k. (See. पाण्. iv , 4 , 43); to regard , consider (with इव, " to regard as ") VP.

"https://sa.wiktionary.org/w/index.php?title=समवे&oldid=396086" इत्यस्माद् प्रतिप्राप्तम्