समवेक्ष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समवेक्ष्/ सम्-अवे ( -अव-ईक्ष्) A1. -अवे-क्षएते( ep. also P. , ति) , to look at , behold , observe , perceive , notice MBh. R. ; to reflect or ponder on , consider , mind , heed Mn. MBh. etc. ; to acknowledge , think fit or necessary R. : Caus. -अवे-क्षयति, to cause to look at or consider Kaus3.

"https://sa.wiktionary.org/w/index.php?title=समवेक्ष्&oldid=396098" इत्यस्माद् प्रतिप्राप्तम्