समष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समष्टिः, स्त्री, (सं + अश व्याप्तौ + क्तिन् ।) समस्तः । मिलितः । यथा, -- “समष्टिरीशः सर्व्वेषां स्वात्मतादात्म्यवेदनात् । तदभावात्तदन्ये तु ज्ञायन्ते व्यष्टिसंज्ञया ॥” इति पञ्चदशी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समष्टि¦ स्त्री सम् + अश--व्याप्तौ क्तिन्।

१ सम्यग्व्याप्तौ

२ सम-स्ततायाञ्च। कर्त्तरि क्तिच्।

३ संघीगूते समस्ते पदार्थेवेदान्तसा॰
“समष्टिरीशः सर्वेषां स्वात्मतादात्म्यवेदनात्। तदभावात्तदन्ये तु ज्ञायन्ते व्यष्टिसंज्ञया” पञ्चद॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समष्टि¦ f. (-ष्टिः) A collective aggregate, an aggregate which is viewed as constituted of parts of which cach is consubstantially the same with the whole. E. सम + अश्-व्याप्तौ क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समष्टिः [samaṣṭiḥ], f.

Collective pervasion or aggregate, an aggregate which is considered as made up of parts each of which is consubstantially the same with the whole (opp. व्यष्टि q. v.); समष्ठिरीशः सर्वेषां स्वात्मतादात्म्य- वेदनात् । तदभावात्तदन्ये तु ज्ञायन्ते व्यष्टिसंज्ञया ॥ Pañchadaśī 1.25.

Totality.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समष्टि/ सम्-अष्टि f. reaching , attaining , attainment TS. Br.

समष्टि/ सम्-अष्टि f. receipt , reception TS. Sch.

समष्टि/ सम्-अष्टि f. conclusion , end TBr. Sch.

समष्टि/ सम्-अष्टि f. (in वेदा-न्त) collective existence , collectiveness , an aggregate , totality (as opp. to व्यष्टिSee. ) S3am2k. Veda7ntas. VP.

"https://sa.wiktionary.org/w/index.php?title=समष्टि&oldid=396183" इत्यस्माद् प्रतिप्राप्तम्