समस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समस् [samas], 4 P.

To throw or bring together, put together, unite, combine; अग्ने सोमस्य चैवादौ तयोश्चैव समस्तयोः Ms.3.85; समस्तानां च कार्येषु विदध्याद्धितमात्मनः 7.57.

To join in a compound, compound.

To take, collectively or jointly; समस्तैरथ वा पृथक् Ms.7.198 'jointly or severally'. -Pass. To be compounded, form or enter into a compound; अव्ययं समर्थेन सह समस्यते सो$व्ययीभावः Sk.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समस् See. ऐषमस्.

समस्/ सम्- P. -अस्ति, to be like , equal( acc. ) RV. ; to be united with( सह) AV. ; to be (there) , exist Ka1v.

समस्/ सम्- P. -अस्यति(Ved. inf. सम्-आसम्) , to throw or put together , add , combine , compound , mix , mingle , connect AV. S3Br. Ka1tyS3r. S3ulbas. : Pass. -अस्यते, to be put together or combined etc. ; (in gram.) to be compounded , form a compound Pa1n2. 2-2 , 1 etc.

"https://sa.wiktionary.org/w/index.php?title=समस्&oldid=396262" इत्यस्माद् प्रतिप्राप्तम्