समस्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समस्तम्, त्रि, (सम् + अस् + क्तः ।) सम्पूर्णम् । तत्पर्य्यायः । समम् २ सर्व्वम् ३ विश्वम् ४ अशेषम् ६ कृत्स्नम् ६ निखिलम् ७ अखिलम् ८ निःशेषम् ९ समग्रम् १० सकलम् ११ पूर्णम् १२ अखण्डम् १३ अनूनकम् १४ । इत्यमरः ॥ अनन्तम् १५ । इति शब्दरत्नावली ॥ अन्यू- नम् १६ अनूनम् १७ । इति जटाधरः ॥ (यथा, तिष्णुपुराणे । १ । ४ । ३३ । “सूक्तान्यशेषाणि शटाकलापो घ्राणं समस्तानि हवींषि देव ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समस्त वि।

समग्रम्

समानार्थक:सम,सर्व,विश्व,अशेष,कृत्स्न,समस्त,निखिल,अखिल,निःशेष,समग्र,सकल,पूर्ण,अखण्ड,अनूनक,केवल

3।1।65।1।4

विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम्. समग्रं सकलं पूर्णमखण्डं स्यादनूनके॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समस्त¦ त्रि॰ सम् + अस--क्त।

१ संक्षिप्ते

२ सकले अमरः।

३ व्याकरणोक्ते कृतसमासे शब्दभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समस्त¦ mfn. (-स्तः-स्ता-स्तं)
1. All, whole, entire, complete.
2. Compound, compounded.
3. Abridged, contracted. m. (-स्तः) A whole, the aggre- gate of all the parts. E. सम् together, अस् to throw or direct, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समस्त [samasta], p. p.

Thrown together, combined; समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदम् Śiva-mahima 27; विशन्त्ययो दुर्गममार्गनिर्गमं समस्तसंबाधमनर्थपञ्जरम् Pt.1.383.

Compounded.

Pervading the whole of anything.

Abridged, contracted, condensed.

All, whole, entire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समस्त/ सम्-अस्त mfn. thrown or put together , combined , united , whole , all S3Br. etc.

समस्त/ सम्-अस्त mfn. (in gram.) compounded , compound

समस्त/ सम्-अस्त mfn. (in phil. ) inherent in or pervading the whole of anything

समस्त/ सम्-अस्त mfn. abridged , contracted W.

समस्त/ सम्-अस्त m. a whole , the aggregate of all the parts ib.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समस्त पु.
(सम् + अस् + क्त) 1. ‘पातम् अगन्य’ आदि मन्त्रों के वर्ग का नाम, द्रा.श्रौ.सू. 5.3.2, (सोम के) बाद वाले दो सवनों में ‘धिष्ण्या’ संज्ञक अंगीठी की प्रार्थना के लिए उच्चारणीय, श्रौ.को. (अं.) II.719; 2. ‘यायावरों’ की परम्परा के अनुसार यदि यजमान यात्रा पर हो, तो अगिन्होत्र (सायं एवं प्रातः) आहुतियों की स्थानापत्ति के लिए (अर्थात् बदले में) एक आहुति के रूप में दी जाने वाली आहुति का नाम, श्रौ.को. (अं.) I.99; बौ.श्रौ.सू. 3.4-9; 13; 14; 17; 14.9 बौ.श्रौ.सू. 14.16 के अनुसार उपर्युल्लिखित क्रम में एक बार में दी गई अभ्यातान आहुतियां, जया आहुतियां एवं राष्ट्रभृत् आहुतियां मिलकर समस्त आहुतियां होती हैं (अर्थात् समस्त-आहुतियों का स्वरूप-निर्माण करती हैं); श्रौ.को. वही 2०5; वि. एक दूसरे से मिले हुए (वैश्वदेव, श्वोभूते वरुणप्रघास और इसी तरह आगे), मा.श्रौ.सू. 8.17.11।

"https://sa.wiktionary.org/w/index.php?title=समस्त&oldid=480763" इत्यस्माद् प्रतिप्राप्तम्