समस्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समस्य¦ mfn. (-स्यः-स्या-स्यं)
1. To be collected together.
2. To be made entire or complete. f. (-स्या) Part of a stanza, proposed as a trial of skill to be completed. E. सम even or complete, क्यच् affix, and सुक् augment; or सम together, अस् to direct, क्यप् or ण्यत् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समस्य/ सम्-अस्य mfn. to be thrown or put together or compounded or combined W.

समस्य/ सम्-अस्य mfn. to be made entire or complete ib.

"https://sa.wiktionary.org/w/index.php?title=समस्य&oldid=396326" इत्यस्माद् प्रतिप्राप्तम्