समस्या

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समस्या, स्त्री, (समसनं उक्त्या संक्षेपणम् । सम् + अस् + ण्यत् । संज्ञापूर्व्वकत्वात् वृद्ध्यभावः ।) समस्यते संक्षिप्यतेऽनया समस्या अस्यु इर् क्षेपे शीव्रजयजेत्यादिना क्यप् भिन्नाभि- प्रायस्य श्लोकादेस्त दीयत्वेन प्रत्यभिज्ञायमानानां भागानां स्वकृतेन परकृतेन वा भागान्तरेण समसनं संघटनं समस्येति माधवी ॥ श्लोकस्य पादेनैकेन द्वाभ्यां त्रिभिर्व्वा पूरणम् । यथा, -- “मुमूर्षोः किं तवाद्यापि चित्रकानननागरैः । स्मर नारायणं येन त्रेतायां रावणो हतः ॥” इत्यादिश्लोकादौ पादे पूरणरूपेणायमित्येके । इति रायमुकुटः ॥ तत्पर्य्यायः । समासार्था २ । इत्यमरः ॥ समस्यार्था ३ समाप्त्यर्था ४ । इति भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समस्या स्त्री।

समस्या

समानार्थक:समस्या,समासार्था

1।6।7।1।1

समस्या तु समासार्था किंवदन्ती जनश्रुतिः। वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यादथाह्वयः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समस्या¦ स्त्री समस्यते संक्षिप्यतेऽनया सम् + अस--करणेक्यप्। संक्षेपेण उक्तस्य श्लोकपादादेः परकृतेन स्वकृतेन वा अवशेषेण भागान्तरेण संघटनार्थं कृते पश्ने अमरः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समस्या [samasyā], 1 Proposing part of a stanza to another to be completed, the part of a stanza so given to be completed; कः श्रीपतिः का विषमा समस्या Subhāṣ.; (thus the lines वागर्थाविव संपृक्तौ; शतकोटिप्रविस्तरम्; तुरासाहं पुरोधाय are completed by नेमुः सर्वे सुराः शिवौ).

(Hence) Completing or filling up what is incomplete; गौरीव पत्या सुभगा कदाचित् कर्तेयमप्यर्धतनूसमस्याम् N.7.83 (समस्या = संघटनम्).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समस्या/ सम्-अस्या f. See. next.

समस्या/ सम्-अस्या f. junction , union , the being or remaining together with( comp. ) MBh. Hariv. Naish.

समस्या/ सम्-अस्या f. a part of a stanza given to another person to be completed Sin6ha7s.

"https://sa.wiktionary.org/w/index.php?title=समस्या&oldid=505351" इत्यस्माद् प्रतिप्राप्तम्