सामग्री पर जाएँ

समाक्रम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाक्रम् [samākram], 1 U.

To take possession of, occupy, fill; सममेव समाक्रान्तं द्वयं द्विरदगामिना । तेन सिंहासनं पित्र्यमखिलं चारिमण्डलम् R.4.4.

To assail, conquer, subdue.

To tread or step upon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाक्रम्/ सम्-आ- P. A1. -क्रामति, -क्रमते, to tread or step upon MBh. R.

"https://sa.wiktionary.org/w/index.php?title=समाक्रम्&oldid=396482" इत्यस्माद् प्रतिप्राप्तम्