समागम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समागमः, पुं, (सं + आ + गम + घञ् ।) सम्यगा- गमनम् । सम्प्राप्तिः । यथा, -- “रतिशक्तिः स्त्रियः कान्ता भोज्यं भोजन- शक्तिता । दानशक्तिः सविभवा रूपमारोग्यसम्पदः । श्राद्धपुष्पमिदं प्रोक्तं फलं ब्रह्मसमागमः ॥” इति श्राद्धतत्त्वधृतमत्स्यपुराणवचनम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समागम¦ m. (-मः)
1. Union, junction.
2. Arrival, approach.
3. Associa- tion, acquaintance, intercourse.
4. Encountering, meeting.
5. (In astronomy,) The occultation of a star. E. सम् with, आगम coming.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समागमः [samāgamḥ], 1 Union, meeting, encountering, combination; अहो दैवगतिश्चित्रा तथापि न समागमः K. P.7; R.8.4, 92;19.16.

Intercourse, association, society; as in सत्समागमः.

Approach, arrival.

Conjuction (in astr.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समागम/ सम्-आगम m. ( ifc. f( आ). )coming together (either in a hostile or friendly manner) , union (also sexual) , junction , encounter or meeting with( instr. with or without सहgen. , [rarely] loc. , or comp. ) Mn. MBh. etc.

समागम/ सम्-आगम m. association , assembly of( comp. ) MBh. R. Katha1s.

समागम/ सम्-आगम m. conjunction (of planets) VarBr2S.

समागम/ सम्-आगम m. approach , arrival W.

"https://sa.wiktionary.org/w/index.php?title=समागम&oldid=396570" इत्यस्माद् प्रतिप्राप्तम्