सामग्री पर जाएँ

समाचि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाचि/ सम्-आ- P. A1. -चिनोति, -चिनुते, to put together , heap up , accumulate MBh. Hariv. Pa1n2. Sch. ; to load or cover with( instr. ) MBh. R. etc. ; to fill up (cavities in a road) AV.

"https://sa.wiktionary.org/w/index.php?title=समाचि&oldid=396660" इत्यस्माद् प्रतिप्राप्तम्