समाज
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
कल्पद्रुमः[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समाजः, पुं, (संवीयतेऽत्रेति । सं + अज + घञ् । “अजेर्व्यघञपोः ।” २ । ४ । ५६ । इति वीभावो न । “अजिव्रज्योश्च ।” ७ । ३ । ६० । इति कुत्वनिषेधः ।) पशुभिन्नानां संघः । इत्यमरः ॥ सभा । इति हेमचन्द्रः ॥ (यथा, भागवते । १० । ४४ । ९ । “धर्म्मव्यतिक्रमोऽह्यस्य समाजस्य ध्रुवं भवेत् । यत्राधर्म्मः समुत्तिष्ठेन्न स्थेयं तत्र कर्हिचित् ॥”) हस्ती । इति अनेकार्थकोषः ॥
अमरकोशः[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समाज पुं।
पशुभिन्नसङ्घः
समानार्थक:समाज
2।5।42।1।2
पशूनां समजोऽन्येषां समाजोऽथ सधर्मिणाम्. स्यान्निकायः पुञ्जराशी तूत्करः कूटमस्त्रियाम्.।
पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
वाचस्पत्यम्[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समाज¦ पु॰ सम् + अज--घञ् न वीभावः। पशुभिन्नानां
१ समूहेअमरः।
२ सभायां हेमच॰
३ हस्तिनि नानार्थकोषः।
शब्दसागरः[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समाज¦ m. (-जः)
1. A multitude, a number, (of anything except beasts.)
2. An assembly, a meeting.
3. A convivial meeting, a club.
4. An elephant. E. सम् like, and अज् to go, aff. घञ् |
Apte[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समाजः [samājḥ], 1 An assembly, a meeting; अयं समाजः सुमहान् रमणीयतमो भुवि Mb.1.143.3; विशेषतः सर्वविदां समाजे विभूषणं मौनमपष्टितानाम् Bh.2.7.
A society, club, an association; ... समाजानुरतो जनः Bk.8.39 (cf. पशूनां समजो- $न्येषां समाजो$थ सधर्मिणाम्); Ms.9.264.
A number, multitude, collection.
A party, convivial meeting,
An elephant.
Meeting with, falling in with; तेषां विभो समुचितो भवतः समाजः Bhāg.1.6.38.
Monier-Williams[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समाज/ सम्-आज m. meeting with , falling in with( gen. or comp. ) VarBr2S. BhP.
समाज/ सम्-आज m. a meeting , assembly , congregation , congress , conclave , society , company(See. द्यूत-स्) , association , collection( accord. to L. not applied to animals) A1past. Mn. MBh. etc.
समाज/ सम्-आज m. a convivial meeting , party , club W.
समाज/ सम्-आज m. a quantity , plenty , abundance (in सुख-स्) Gi1t. xi , 21
समाज/ सम्-आज m. a partic. conjunction of planets VarBr2S.
समाज/ सम्-आज m. an elephant (prob. w.r. for सामज) L.
समाज/ सम्-आज etc. See. सम्-अज्, p.1153.