समाज्ञा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाज्ञा, स्त्री, (समाज्ञायते इति । सम् + आ + ज्ञा + “आतश्चोपसर्गे ।” इत्यङ् । टाप् ।) समज्ञा । इत्यमरटीकायां भरतः ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाज्ञा¦ f. (-ज्ञा) Fame, reputation. E. सम् all, आङ् before ज्ञा to know, affs. अङ् and टाप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाज्ञा [samājñā], 9 U.

To know or understand thoroughly, learn or ascertain fully.

To recognize, acknowledge.-Caus. To order, command.

समाज्ञा [samājñā], 1 Fame; reputation.

Appellation, name; इति मानुषीः समाज्ञाः T. Up.3.1.2 (some give its meaning as उपासना).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाज्ञा/ सम्-आ- to know or understand thoroughly , become acquainted with , ascertain , perceive , observe , recognize MBh. Hariv. Vet. : Caus. -ज्नापयति(See. next) , to order , command , direct , authorize MBh. R. etc.

समाज्ञा/ सम्- f. appellation , name La1t2y. TUp.

समाज्ञा/ सम्- f. reputation , fame L.

"https://sa.wiktionary.org/w/index.php?title=समाज्ञा&oldid=396704" इत्यस्माद् प्रतिप्राप्तम्