समादधाति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवधाने
1.2.27
समादधाति समाधत्ते अवदधाति अवधत्ते प्रणिदधाति प्रणिधत्ते शीलति

संश्रवे
1.2.28
आशृ[r]णोति प्रतिशृणोति अभ्युपैति अभ्युपेयते आतिष्ठते अवगिरते प्रतिजानीते सङ्गिरते संशृणोतिसंशृणुते[s] समादधाति समाधत्ते मुणति अभ्युपगच्छति

"https://sa.wiktionary.org/w/index.php?title=समादधाति&oldid=417403" इत्यस्माद् प्रतिप्राप्तम्