समाधा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाधाः, पुं, निष्पत्तिः । विरोधभञ्जनम् । इति लोकप्रसिद्धम् । समाधानम् । समाङ्पूर्व्वधा- धातोर्विच्प्रत्ययेन निष्पन्नः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाधा¦ स्त्री सम् + आ + धा--अङ्।

१ निष्पत्तौ

२ विवादभञ्जने[Page5231-b+ 38]

२ पूर्वपक्षस्य सम्यगुत्तरानुगुणसिद्धान्तानुकूलतर्कादिना स-म्यगर्थावधारणे च। ल्युट्। समाधानमप्यत्र न॰। तच्चध्येयवस्तुनि चित्तस्य निरन्तरस्थापनरूपे समाधौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाधा¦ f. (-धा)
1. The act of collecting or composing.
2. Restraining the senses and fixing the mind in abstract contemplation on the true nature of spirit.
3. Profound absorption.
4. Contentment.
5. Answering an objection, replying to the Purva Paksha, (in logic.)
6. Agreeing, promising.
7. A leading incident which unexpectedly gives rise to the whole plot; also समाधान। E. सम + आ + धा-अङ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाधा [samādhā], 3 U.

To place or put together, join, unite; राक्षसाः सत्त्वसंपन्नाः पुनर्धैर्यं समादधुः Rām.7.7.26; मूर्तीः सर्वाः समाधाय त्रैलोक्यस्य ततस्ततः Mb.8.34.16.

To place, put, put or place upon, apply to; पदं मूर्ध्नि समाधत्ते केसरी मत्तदन्तिनः Pt.1.327.

To install, place on the throne; तदात्मसंभवं राज्ये मन्त्रिवृद्धाः समादधुः R.17.8.

To compose, collect (as the mind); मनः समाधाय निवृत्तशोकः Rām.;न शशाक समाधातुं मनो मदनवेपितम् Bhāg.

To concentrate, fix or apply intently upon (as the eye, mind &c.); समाधाय मतिं राम निशामय वदाभ्यहम् Rām.7.35.18; अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् Bg.12.9; Bh.3.48.

To satisfy, clear or solve (a doubt), answer an objection; इति समाधत्ते (in commentaries); ततो दुहितरं वेश्यां समाधायेतिकार्यताम् Mb.3.111.5.

To repair, redress, set right, remove; न ते शक्याः समाधातुम् H.3.37; अत्पन्नामापदं यस्तु समाधत्ते स बुद्धिमान् 4.7.

To think over; चिरं मुधीरभ्यधिकं समाधात् Bk.12.6.

To entrust, commit to, deliver over.

To produce, effect, accomplish.

To place a burden, load.

To assume, take upon oneself.

To conceive (in the womb.).

To establish.

To put on (a garment or dress).

To assume (a shape).

To show, exhibit.

To admit, grant; Kull. on Ms.8.54.

समाधा [samādhā], See समाधान below.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाधा/ सम्-आ- P. A1. -दधाति, -धत्ते, to place or put or hold or fix together S3Br. MBh. etc. ; to compose , set right , repair , put in order , arrange , redress , restore MBh. Hit. ; to put to , add , put on ( esp. fuel on the fire) AV. S3Br. R. ; to kindle , stir (fire) S3Br. ; to place , set , lay , fix , direct , settle , adjust (with अस्त्रम्, " to adjust an arrow " ; with गर्भम्, " to impregnate " ; with सवितुः, " to lay in the sun " ; with दृष्टिम्, चित्तम्, चेतस्, मतिम्, मनस्, " to direct or fix the eyes or mind upon [ loc. ] " ; with मतिम्, " to settle in one's mind , resolve " , " make up one's mind " [followed by इति] ; with आत्मानम्, or मनस्, " to collect the thoughts or concentrate the mind in meditation etc. " ; without an acc. - " to be absorbed in meditation or prayer ") RV. etc. ; to impose upon( loc. ) MBh. ; to entrust or commit to( loc. ) ib. ; to establish in( loc. ) Ragh. ; to effect , cause , produce Hariv. ; (in the following meanings only A1. )to take to or upon one's self. conceive (in the womb) , put on (a garment or dress) , assume (a shape) , undergo (effort) , show , exhibit , display MBh. Ka1v. etc. ; to devote one's self entirely to , give one's self up to( acc. ) R. Hariv. etc. (once in Bhat2t2. P. ); to lay down as settled , settle , establish , prove , declare , Kap. Sch. ; to admit , grant Kull. on Mn. viii , 54 : Desid. -धित्सति, to wish to put together , desire to collect the thoughts MBh. xii , 9586.

समाधा/ सम्-आधा m. (only L. )putting together , adjusting , settling , reconciling , clearing up difficulties etc.

समाधा/ सम्-आधा m. completion , accomplishment.

"https://sa.wiktionary.org/w/index.php?title=समाधा&oldid=396804" इत्यस्माद् प्रतिप्राप्तम्