समाधान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाधानम्, क्ली, (सम् + आ + धा + ल्युट् ।) ब्रह्मणि मनःस्थिरीकरणम् । चित्तैकाग्रम् । तत्- पर्य्यायः । अवधानम् २ प्रणिधानम् ३ समाधिः ४ । इति हेमचन्द्रः ॥ निगृहीतस्य मनसः श्रवणादौ तदनुगुणविषये च समाधिः समा- धानम् । इति वेदान्तसारः ॥ इदानीं समा- धानं लक्षयति । निगृहीतस्येति । शब्दादि- विषयेभ्यो निगृहीतस्यान्तःकरणस्य श्रवणादौ तदनुगुणेषु तदुपकारकेषु अमानित्वादिसाधन- विषयेषु समाधिनैरन्तर्य्येण तच्चिन्तनं समा- धानमित्यर्थः । इति तट्टीकासुबोधनी ॥ (यथा, भागवते । ३ । २८ । ६ । “स्वधिष्ण्यानामेकदेशे मनसा प्राणधारणा । वैकुण्ठलीलाभिध्यानं समाधानं तथात्मनः ॥”) पूर्व्वपक्षस्योत्तरम् । इति लोकप्रसिद्धम् ॥ (नाट- काङ्गविशेषः । यथा, साहित्यदर्पणे । ६ । ३३८ । “उपक्षेपः परिकरः परिन्यासो विजोभनम् । युक्तिः प्राप्तिः समाधानं विधानं परिभावना । उद्भेदः करणं मेद एतान्यङ्गानि वै मुखे ॥” तल्लक्षणादिकं यथा, तत्रैव । ६ । ३४५ । “बीजस्यागमनं यत्त तत् समाधानमुच्यते । यथा, वेणीसंहारे । नेपथ्ये भो भो विराटद्रुपदप्रभृतयः ! श्रूयताम् । ‘यत् सत्यव्रतभङ्गभीरुमनसा यत्नेन मन्दीकृतं यद्विस्मर्त्तुमपीहितं शमवता शान्तिं कुलस्ये- च्छता । तद्द्यूतारणिसम्भृतं नृपसुताकेशाम्बराकर्षणैः क्रोधज्योतिरिदं महत् कुरुबले यौधिष्ठिरं जृम्भते ॥’ अत्र ‘सुस्था भवन्ति मयि जीवतीति’ आदि- बीजस्य प्रधाननायकाभिमतत्वेन सम्यगाहित- त्वात् समाधानम् ॥” * ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाधान नपुं।

सावधानता

समानार्थक:अवधान,समाधान,प्रणिधान

1।5।2।2।2

धीर्धारणावती मेधा सङ्कल्पः कर्म मानसम्. अवधानं समाधानं प्रणिधानमं तथैव च। चित्ताभोगा मनस्कारश्चर्चा संख्या विचारणा। विमर्शो भावना चैव वासना च निगद्यते॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाधान¦ n. (-नं)
1. Religious meditation, restraining the mind from external objects, and fixing it in profound absorption.
2. Promising, declaring.
3. (In the drama,) The leading incident, that which gives rise sometimes unexpectedly to the whole plot. E. सम् in- tensitive, आङ् before धा to have or hold, aff. ल्युट्ः see the last.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाधानम् [samādhānam], 1 Putting together, uniting.

Fixing the mind in abstract contemplation on the true nature of spirit; विभ्रत्यात्मसमाधानतपःस्वाध्यायसंयमैः Bhāg.12.11.24.

Profound or abstract meditation, deep contemplation.

Intentness.

Steadiness, composure, peace (as of mind), satisfaction; चित्तस्य समाधानम्; समाधानं बुद्धेः G. L.18.

Clearing up a doubt, replying to the Pūrvapakṣa; answering an objection.

Agreeing, promising.

(In drama) A leading incident which unexpectdly gives rise to the whole plot.

Justification of a statement, proof.

Reconciliation.

Eagerness. -Comp. -रूपकम् a kind of metaphor (used for the justification of a bold assertion).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाधान/ सम्-आधान n. putting together , laying , adding ( esp. fuel to fire) Gobh.

समाधान/ सम्-आधान n. composing , adjusting , settling , and

समाधान/ सम्-आधान n. reconciliation MBh.

समाधान/ सम्-आधान n. intentness , attention( acc. with कृ, " to attend ") , eagerness S3am2k. Pan5car.

समाधान/ सम्-आधान n. fixing the mind in abstract contemplation (as on the true nature of spirit) , religious meditation , profound absorption or contemplation MBh. Ka1v. Veda7ntas.

समाधान/ सम्-आधान n. justification of a statement , proof(See. -रूपक) Sarvad.

समाधान/ सम्-आधान n. (in logic) replying to the पूर्व-पक्षMW.

समाधान/ सम्-आधान n. (in dram. ) fixing the germ or leading incident (which gives rise to the whole plot e.g. S3ak. i , 27 )

"https://sa.wiktionary.org/w/index.php?title=समाधान&oldid=396813" इत्यस्माद् प्रतिप्राप्तम्