समानता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समानता¦ f. (-ता)
1. Sameness, equality, likeness.
2. Community of kind or quality. E. समान, and तल् aff.; also with त्व aff., समानत्वं |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समानता/ समान--ता f. ( न-)equality with( gen. or comp. ) S3Br. RPra1t. S3is3. etc.

समानता/ समान--ता f. community of kind or quality W.

"https://sa.wiktionary.org/w/index.php?title=समानता&oldid=397021" इत्यस्माद् प्रतिप्राप्तम्