समापक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समापकः, त्रि, समापनकर्त्ता । समापयति यः संपूर्व्वापधातोर्णकप्रत्ययेन निष्पन्नः । यथा, -- “आख्यातास्तिबादयस्तेषाञ्च प्रधानत्वं वाक्य- समापकत्वात् ।” इति दुर्गादासः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समापक¦ mfn. (-कः-का-कं)
1. Filling, completing, finishing.
2. Killing. E. सम् together, आप् to get, aff. ण्वुल् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समापक [samāpaka], a. (-पिका f.) Finishing, accomplishing, fulfilling.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समापक/ सम्- mf( इका)n. (fr. ) completing , finishing , supplying(734385 -त्वn. ) S3is3. Bhar.

"https://sa.wiktionary.org/w/index.php?title=समापक&oldid=397384" इत्यस्माद् प्रतिप्राप्तम्