समायुक्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समायुक्त¦ f. (-क्ता)
1. Connected, united.
2. Prepared, made ready.
3. Charged, appointed.
4. Provided, supplied.
5. Devoted to.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समायुक्त [samāyukta], p. p.

Joined, connected, united.

Intent on, devoted to.

Made ready, prepared; अथ नावं सुविस्तीर्णां ... आरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम् Rām. 7.47.1.

Endowed or furnished with, filled with, provided, supplied.

Charged, appointed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समायुक्त/ सम्-आयुक्त mfn. joined , prepared , ready R.

समायुक्त/ सम्-आयुक्त mfn. entrusted , committed MBh.

समायुक्त/ सम्-आयुक्त mfn. met together , encountered , brought into contact MBh. R.

समायुक्त/ सम्-आयुक्त mfn. furnished or supplied or provided with( instr. or comp. ) Mn. MBh. etc.

समायुक्त/ सम्-आयुक्त mfn. intent upon , devoted to MW.

"https://sa.wiktionary.org/w/index.php?title=समायुक्त&oldid=397667" इत्यस्माद् प्रतिप्राप्तम्