समायुत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समायुत¦ mfn. (-तः-ता-तं)
1. Joined, connected, attached to or united with.
2. Decorated, adorned.
3. Endowed with.
4. Collected, brought together. E. सम् and आङ् before युत joined.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समायुत [samāyuta], p. p.

Connected or united together, joined.

Collected, brought together.

Endowed or furnished with, having, possessed of.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समायुत/ सम्-आयुत mfn. joined or brought together , gathered , collected Nir.

समायुत/ सम्-आयुत mfn. made or consisting of( comp. ) MBh.

समायुत/ सम्-आयुत mfn. united or connected with , possessed of( comp. ) ib. Sus3r.

"https://sa.wiktionary.org/w/index.php?title=समायुत&oldid=397673" इत्यस्माद् प्रतिप्राप्तम्