समायोग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समायोगः, पुं, (सम् + आ + युज + घञ् ।) संयोगः । (यथा, मनुः । ९ । ३३ । “क्षेत्रभूता स्मृता नारी बीजभूतः स्मृतः पुमान् । क्षेत्रबीजसमायोगात् सम्भवः सर्व्वदेहिनाम् ॥”) समवायः । प्रयोजनम् । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समायोग¦ पु॰ सम् + आ + युज--घज्।

१ संयोगसमवायरूपा-दिसम्बन्धे
“कृषेर्वृष्टिसमायोगादिति” पुराणम्।

२ प्रयो-जने मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समायोग¦ m. (-गः)
1. Union, junction, connection, association.
2. Heap, multitude, assemblage.
3. Cause, origin, motive, object. E. सम् and आङ् before युज् to join, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समायोगः [samāyōgḥ], Union, connection, conjunction; क्षेत्रबीज- समायोगात् संभवः सर्वदेहिनाम् Ms.9.33; तामन्यया समायोगे वीटायां ग्रहणं मम Mb.1.31.29.

Preparation.

Fitting (an arrow.)

A collection, heap, multitude.

A cause, motive, object.

Association.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समायोग/ सम्-आयोग m. conjunction , union , connection , contact with( instr. with and without सह, or comp. ; आत्with gen. or ifc. = " in consequence of " or " by means of ") Mn. MBh. etc.

समायोग/ सम्-आयोग m. making ready , preparation , Ka1d. Hcar.

समायोग/ सम्-आयोग m. fitting (an arrow to a bow) , aiming MW.

समायोग/ सम्-आयोग m. heap , multitude W.

समायोग/ सम्-आयोग m. cause , origin , motive , object ib.

"https://sa.wiktionary.org/w/index.php?title=समायोग&oldid=397677" इत्यस्माद् प्रतिप्राप्तम्