समारम्भ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समारम्भ¦ m. (-म्भः)
1. Commencement, beginning.
2. An undertaking.
3. An unguent. E. सम् and आङ् before रभि to commence, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समारम्भः [samārambhḥ], 1 Beginning, commencement.

An enterprise, undertaking, a work, an action; यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः Bg.4.19; Mb.3.125.4; भव्यमुख्याः समा- रम्भाः ...... तस्य गूढं विपेचिरे R.17.53.

An unguent; see समालम्भ.

Spirit of enterprise; व्यूहानां च समारम्भान् देवगान्धर्वमानुषान् Mb.5.165.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समारम्भ/ सम्-आरम्भ m. undertaking , enterprise MBh. R. etc.

समारम्भ/ सम्-आरम्भ m. spirit of enterprise MBh. v , 990

समारम्भ/ सम्-आरम्भ m. beginning , commencement , S3a1ntis3.

समारम्भ/ सम्-आरम्भ m. w.r. for समारम्भण, an unguent S3ak. Sch.

"https://sa.wiktionary.org/w/index.php?title=समारम्भ&oldid=397700" इत्यस्माद् प्रतिप्राप्तम्