समाविष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाविष्ट¦ त्रि॰ सम् + आ + विश--क्त।

१ युक्ते

२ मनोऽभिनि-वेशयुते अभीष्टकर्त्तव्यकर्मणि चित्तैकाग्र्यविशेषयुक्ते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाविष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Entered or engrossed by, absorbed by, (feeling, passion, &c.) possessed by, (as an evil spirit.)
2. Entered thoroughly.
3. Entered, (as a mansion.)
4. Seated, settled.
5. Well- instructed. E. सम् and आङ् implying entireness, and विष्ट entered.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाविष्ट [samāviṣṭa], p. p.

Entered thoroughly, completely occupied, pervaded.

Seized, overcome, engrossed.

Possessed by an evil spirit.

Endowed with.

Settled, fixed, seated.

Well-instructed.

Filled with; कौतूहलसमाविष्टाः सर्व एव समागताः Rām.7.96.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाविष्ट/ सम्-आविष्ट mfn. entered together or at once , seized , occupied , possessed by or filled with( instr. or comp. ) Mn. MBh. etc.

समाविष्ट/ सम्-आविष्ट mfn. provided or endowed or furnished with( comp. ) MBh. Vet. Pan5car.

समाविष्ट/ सम्-आविष्ट mfn. taught or instructed in( instr. )or by( instr. ) MBh. xiii , 1971.

"https://sa.wiktionary.org/w/index.php?title=समाविष्ट&oldid=398047" इत्यस्माद् प्रतिप्राप्तम्