समावृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समावृतः, त्रि, (सम् + आ + वृ + क्तः ।) सम्यक्- प्रकारेण आवृतः । यथा, -- “जय त्वं कालि सर्व्वेशे सर्व्वभूतसमावृते । रक्षमां निजभूतेभ्यो बलिं भुङ्क्ष्व नमोऽस्तु ते ॥” इति दुर्गार्च्चाप्रयोगतत्त्वम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समावृत¦ mfn. (-तः-ता-तं)
1. Surrounded, encompassed.
2. Covered, enclosed, beset.
3. Viewed.
4. Protected.
5. Shut out, excluded. E. सम् and आङ् before वृ to choose, क्त aff. [Page764-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समावृत [samāvṛta], p. p.

Encompassed, surrounded, enclosed, beset.

Screened, veiled.

Hidden, concealed.

Protected; तस्मादद्यैव सहिताः सर्वे$न्योन्यसमावृताः Rām. 7.6.44.

Shut out, excluded.

Stopped; समावृतव्रतं तं तु विसृष्टं गुरुणा तदा Mb.1.77.1.

See समावृत्त.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समावृत/ सम्-आवृत mfn. covered all over , concealed , enveloped , wrapt in , surrounded or beset with( instr. or comp. ) MBh. R.

समावृत/ सम्-आवृत mfn. protected or guarded by( instr. ) MBh.

समावृत/ सम्-आवृत mfn. filled or inhabited by( comp. ) R.

समावृत/ सम्-आवृत mfn. closed to i.e. withdrawn from( gen. ) MBh.

"https://sa.wiktionary.org/w/index.php?title=समावृत&oldid=398055" इत्यस्माद् प्रतिप्राप्तम्