समासतस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समासतस्¦ Ind. Briefly, summarily. E. समास, and तसि aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समासतस्/ सम्-आस--तस् ind. in a summary manner , succinctly , concisely Mn. R. VarBr2S. etc.

"https://sa.wiktionary.org/w/index.php?title=समासतस्&oldid=398245" इत्यस्माद् प्रतिप्राप्तम्