समाहार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाहारः, पुं, (सं + आ + हृ + घञ् ।) समु- च्चयः । इत्यमरः ॥ बहूनां भिन्नानां बाह्य- व्यापारेण बुद्ध्या वा पञ्चमूली त्रिभुवनवत् राशीकरणम् । इति भरतः ॥ संक्षेपः । यथा, “समासस्तु समाहारः संक्षेपः संग्रहोऽपि च ।” इति हेमचन्द्रः ॥ समाहारद्वन्द्वसमाहारद्विगुसमासयोर्व्विवरणं समासशब्दे द्रष्टव्यम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाहार पुं।

राशीकरणम्

समानार्थक:समाहार,समुच्चय

3।2।16।1।3

अपहारस्त्वपचयः समाहारः समुच्चयः। प्रत्याहार उपादानं विहारस्तु परिक्रमः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाहार¦ पु॰ सम् + आ + हृ--घञ्।

१ समुच्चये अमरः

२ अनु-द्भूतावयवभेदे समूहे समाहारे द्वन्द्वे तु द्वित्वत्रित्वादिनैवसमूहस्य बोधात् समूहत्वमेव प्रवृत्तिनिमित्तम्। द्वन्द्वशब्दे

३७

९२ पृ॰ द्विगुशब्दे च

३८

१३ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाहार¦ m. (-रः)
1. Aggregation, collection, assemblage, either in fact or thought.
2. Contraction, abridgment.
3. Composition or words, (in grammar.)
4. Conjunction of equal words or sentences, the power of the particle “and.”
5. A particular form of composition, a sub-division of the class Dwan4d4a, in which several words are joined together, and the compound is a term in the neuter gen- der, as अहिनकुलं the snake and mungoos.
6. The combination of two letters of the alphabet into a syllable, which designates all the letters intermediate between the two of which it consists. E. सम् together, आङ् before हृ to take or convey, and घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाहारः [samāhārḥ], 1 A collection, an aggregate, assemblage; Māl.9; ततः कपिसमाहारमेकनिश्चायमागतम् Bk.7.34.

Composition of words.

Conjunction of words or sentences.

A subdivision of Dvandva and Dvigu compounds expressing an aggregate (as त्रिभुवनम्).

Abridgment, contraction, conciseness.

Combination of two letters of the alphabet into a syllable (= प्रत्याहार q. v.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाहार/ सम्-आहार m. seizing , taking hold of. Gr2ihya1s.

समाहार/ सम्-आहार m. aggregation , summing up , sum , totality , collection , assemblage , multitude MBh. Ka1v. etc.

समाहार/ सम्-आहार m. (in gram.) conjunction or connecting of words or sentences (as by the particle च) Sam2k. Pra1t. Sch. Pa1n2. Sch.

समाहार/ सम्-आहार m. compounding of words , a compound ( esp. applied to a द्वंद्वwhose last member is in the neuter gender [ e.g. अहि-नकुलम्, " a snake and an ichneumon "] , or to a द्विगु, when it expresses an aggregate ; See. त्रिलोकी). Pa1n2.

समाहार/ सम्-आहार m. = प्रत्याहारVop. (See. IW. 169 n. )

समाहार/ सम्-आहार m. withdrawal (of the senses from the world) Ka1m.

समाहार/ सम्-आहार m. contraction , abridgment L.

"https://sa.wiktionary.org/w/index.php?title=समाहार&oldid=505362" इत्यस्माद् प्रतिप्राप्तम्