समाहृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाहृतः, त्रि, सम्यक्प्रकारेण आहरणीकृतः । संगृहीतः । एकत्रीकृतः । संक्षेपेण प्रति- पादितः । समाङ्पूर्व्वकहृधातोः क्तप्रत्ययेन निष्पन्नः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाहृत¦ त्रि॰ सम् + आ + हृ--क्त।

१ संगृहीते

२ एकत्रस्थीकृते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाहृत¦ mfn. (-तः-ता-तं)
1. Accepted, received, taken.
2. Collected, assembled, combined.
3. Compiled.
4. Accumulated.
5. Much, abundant.
6. Abridged. E. सम् and आङ् before हृत taken.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाहृत [samāhṛta], p. p.

Brought together, collected, accumulated.

Abundant, excessive, much.

Received, accepted, taken.

Abridged, curtailed.

Drawn (as a bow-string).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाहृत/ सम्-आहृत mfn. brought together , collected , fetched MBh. Ka1v. etc.

समाहृत/ सम्-आहृत mfn. gathered , assembled , met Hariv. Ragh. BhP.

समाहृत/ सम्-आहृत mfn. taken together , contracted , combined , all Ka1s3. Katha1s.

समाहृत/ सम्-आहृत mfn. drawn (as a bowstring) Katha1s.

समाहृत/ सम्-आहृत mfn. related , told BhP.

समाहृत/ सम्-आहृत mfn. accepted , received , taken W.

"https://sa.wiktionary.org/w/index.php?title=समाहृत&oldid=398500" इत्यस्माद् प्रतिप्राप्तम्