समाह्वान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाह्वान¦ n. (-नं)
1. Challenge.
2. Calling together. E. समाह्व to call out, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाह्वानम् [samāhvānam], 1 Calling together, convocation.

Challenge.

Betting on the battles of animals.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाह्वान/ सम्-आह्वान n. calling upon or together R. Pan5cat.

समाह्वान/ सम्-आह्वान n. summons , challenge (to fight or to grumble) MBh. R.

समाह्वान/ सम्-आह्वान n. betting on the battles of animals Sus3r.

"https://sa.wiktionary.org/w/index.php?title=समाह्वान&oldid=398529" इत्यस्माद् प्रतिप्राप्तम्