समितिंजय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समितिंजय [samitiñjaya], a. Victorious in battle; भवान् भीष्मश्च कर्णश्च कृपश्च समितिंजयः Bg.1.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समितिंजय/ सम्-इति--ंजय mfn. ( तिं-)" victorious in battle " or " eminent in an assembly " (also N. of यमand विष्णु) MBh. Hariv. BhP.

समितिंजय/ सम्-इति--ंजय m. N. of a warrior MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SAMITIÑJAYA : One of the seven great heroes, who fought in chariot, in the clan of the Yādavas. (M.B. Sabhā Parva, Chapter 14, Verse 58).


_______________________________
*3rd word in left half of page 680 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=समितिंजय&oldid=439605" इत्यस्माद् प्रतिप्राप्तम्