समिद्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समिद्धः, पुं, (सं + इन्ध + क्तः ।) प्रदीप्तः । यथा, कात्यायनः । “योऽनर्च्चिषि जुहोत्यग्नौ व्यङ्गारिणि च मानवः । मन्दाग्निरामयावी च दरिद्रश्च स जायते । तस्मात् समिद्धे होतव्यं नासमिद्धे कदाचन ॥” इति संस्कारतत्त्वम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समिद्ध¦ mfn. (-द्धः-द्धा-द्धं) Lighted, kindled, set alight or on fire. E. सम् before इन्ध् to kindle, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समिद्ध [samiddha], p. p.

Lighted up, kindled.

Set on fire.

Inflamed, excited.

Full, complete.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समिद्ध/ सम्-इद्ध mfn. (for 2. See. col. 3) , Prakrit for सम्-ऋद्ध, perfect , full , complete HirGr2.

समिद्ध/ सम्-इद्ध mfn. (for 1. See. col. 2) set alight or on fire , lighted , kindled , ignited , inflamed RV. etc. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समिद्ध पु.
(सम + इन्ध + क्त) ‘समिद्धो अगन् आहुत---’ (ऋ.वे. 5.28.5) इस ऋचा का नाम, बौ.श्रौ.सू. 28.1; श्रौ.को. (अं.) 1.617 (यही ऋचा ‘आप. होत्र’ में ‘समिद्धवत्’ ऋचा कही गई है, श्रौ.को. (अं.) 1.814; समिद्धवती भी देखें (सप्त०) जब अगिन् ज्वालारूप में जलने लगती है, अगिन् के प्रज्वलित होने पर, मा.श्रौ.सू. 1.4.1.21। समिद्धवती (समिद्ध + मतुप् + ङीप्) सामिधेनी ऋचाओं में ‘समिद्धो अगन् आहुत-----’ (ऋ.वे. 5.28.5) इस ऋचा का नाम, आप.श्रौ.सू. 19.18.1-13।

"https://sa.wiktionary.org/w/index.php?title=समिद्ध&oldid=505365" इत्यस्माद् प्रतिप्राप्तम्