समिन्धन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समिन्धनम्, क्ली, (समिध्यतेऽनेनेति । सं + इन्ध + ल्युट् ।) समित् । इति शब्दरत्नावली ॥ (यथा, भट्टिः । २ । २८ । “तपोमरुद्भिर्भवतां शराग्निः संधुक्ष्यतां नोऽरिसमिन्धनेयु ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समिन्धन¦ पु॰ सम् + इन्ध--करणे ल्युट्।

१ काष्ठे शब्दच॰। भावे ल्युट्।

२ सम्यग्दीप्तौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समिन्धन¦ n. (-नं) Fuel. E. सम् with, इन्ध् to kindle, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समिन्धनम् [samindhanam], 1 Kindling.

Fuel; संधुक्ष्यतां नो$रि- समिन्धनेषु Bk.2.28.

A means of swelling; Mb.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समिन्धन/ सम्-इन्धन m. N. of a man Cat.

समिन्धन/ सम्-इन्धन n. the act of kindling Nir.

समिन्धन/ सम्-इन्धन n. fuel , firewood Bhat2t2.

समिन्धन/ सम्-इन्धन n. a means of swelling or increasing of( gen. ) MBh. xii , 4385.

"https://sa.wiktionary.org/w/index.php?title=समिन्धन&oldid=398711" इत्यस्माद् प्रतिप्राप्तम्