समीकृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीकृतम्, त्रि, एकीकृतम् । समानीकृतम् । कृञ्- धातौ परे समशब्दात् च्विप्रत्ययेन निष्पन्नम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीकृत¦ mfn. (-तः-ता-तं)
1. Equalized, made even or equal.
2. Imitated, done in like manner, &c.
3. Added, summed up.
4. Balanced, equipoised. E. सम् same even, and कृत made, with च्वि augment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीकृत [samīkṛta], p. p.

Levelled.

Summed up, added.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीकृत/ समी--कृत mfn. made even , levelled , equipoised , equalized MW.

समीकृत/ समी--कृत mfn. done in the Same manner , imitated ib.

समीकृत/ समी--कृत mfn. summed up , added ib.

"https://sa.wiktionary.org/w/index.php?title=समीकृत&oldid=398771" इत्यस्माद् प्रतिप्राप्तम्