समीक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीक्षम्, क्ली, (सम्यगीक्ष्यतेऽनेनेति । सम् + ईक्ष् + घञ् ।) साङ्ख्यशास्त्रम् । इति त्रिकाण्डशेषः ॥ सम्यग्दर्शनञ्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीक्ष¦ न॰ सम्यगीक्षतेऽनेन घञ्।

१ साङ्ख्यदर्शने त्रिका॰। भावे घञ्।

२ पर्य्यालोचने

३ सम्यग्ज्ञाने च पु॰। अ। समीक्षाप्यत्र।

४ सत्त्वे

५ बुद्धौ मेदि॰

६ मीमांसाशास्त्र

७ यत्ने च स्त्री शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीक्ष¦ n. (-क्षं)
1. The Sa4nk'hya system of philosophy.
2. Complete, investigation. f. (-क्षा)
1. Nature, essential nature, or according to the Sa4nk'hya system, crude matter or any of its twenty-four essential parts.
2. Understanding, intellect.
3. Sight, seeing, inspection, looking.
4. Effort.
5. Search, investigation, thorough inspection.
6. A book, a work supplementary to the Ve4das, treating of the modes of sacrifice. E. सम् before ईक्ष् to see, affs. अच् and टाप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीक्षः [samīkṣḥ], 1 Deliberation, mature reflection.

Full knowledge.

क्षम् Complete investigation.

The Sāṁkhya system of philosophy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीक्ष/ सम्-ईक्ष n. " complete investigation " , N. of the सांख्यsystem of philosophy L.

"https://sa.wiktionary.org/w/index.php?title=समीक्ष&oldid=398781" इत्यस्माद् प्रतिप्राप्तम्