समीक्षा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीक्षा, स्त्री, (सम् + ईक्ष + गुरोश्चेत्यः । टाप् ।) तत्त्वम् । बुद्धिः । निभालनम् । इति मेदिनी ॥ मीमांसाशास्त्रम् । यत्नः । इति शब्दरत्ना- वली ॥ (आत्मविद्या । इति स्वामी ॥ यथा, भागवते । ११ । २८ । ३४ । “एवं समीक्षा निपुणा सती मे हन्यात् तमिन्द्रं पुरुषस्य बुद्धेः ॥” सम्यग्दर्शनम् । यथा, भागवते । ३ । ४ । १० । “आशृण्वतो मामनुरागहास- समीक्षया विश्रमयन्नुवाच ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीक्षा [samīkṣā], 1 Investigation, search.

Consideration.

Close or thorough inspection.

Understanding, intellect.

Essential nature of truth.

An essential principle.

The Mimāṁsā system of philosophy.

Effort.

The Sāṁkhya system of philosophy; 'सांख्यं समीक्ष्यम्' इति त्रिकाण्डः; फलभाजि समीक्ष्योक्ते Śi.2.59; also समीक्ष्यम्

Complete or thorough investigation.

Desire to see; मनसा तानि गच्छेत सर्वतीर्थसमीक्षया Mb.3. 85.15.

Spiritual knowledge (आत्मविद्या); एवं समीक्षा निपुणा सती मे हन्यात्तमिस्रं पुरुषस्य बुद्धेः Bhāg.11.28.34.

A glance; आशृण्वतो मामनुरागहाससमीक्षया विश्रमयन्नुवाच Bhāg.3.4.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीक्षा/ सम्-ईक्षा f. thorough or close inspection , perceiving , beholding( dat. " within the range of any one's [gen.] sight ") A1past.

समीक्षा/ सम्-ईक्षा f. desire or wish to see MBh.

समीक्षा/ सम्-ईक्षा f. a glance BhP.

समीक्षा/ सम्-ईक्षा f. view , opinion in regard to (with प्रति) MBh.

समीक्षा/ सम्-ईक्षा f. deep insight , understanding , intellect BhP.

समीक्षा/ सम्-ईक्षा f. investigation , search W.

समीक्षा/ सम्-ईक्षा f. the मीमांसाphilosophy or any work examining or explaining Vedic ritual ib.

समीक्षा/ सम्-ईक्षा f. essential nature or truth or principle(= तत्त्वSee. ) ib.

समीक्षा/ सम्-ईक्षा f. effort ib.

"https://sa.wiktionary.org/w/index.php?title=समीक्षा&oldid=398794" इत्यस्माद् प्रतिप्राप्तम्