समीर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीरः, पुं, (सम्यगीर्त्ते गच्छतीति । सं + ईर गतौ + कः ।) वायुः । इत्यमरः । १ । १ । ६५ ॥ (यथा, माघे । ४ । ५४ । “समीरशिशिरः शिरःसु वसतां सतां जवनिका निकामसुखिनाम् ॥”) शमीवृक्षः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीर पुं।

वायुः

समानार्थक:श्वसन,स्पर्शन,वायु,मातरिश्वन्,सदागति,पृषदश्व,गन्धवह,गन्धवाह,अनिल,आशुग,समीर,मारुत,मरुत्,जगत्प्राण,समीरण,नभस्वत्,वात,पवन,पवमान,प्रभञ्जन,क,शार,हरि

1।1।62।2।1

पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः। समीरमारुतमरुज्जगत्प्राणसमीरणाः॥

 : महावायुः, सवृष्टिकः_वायुः, शरीरवायुः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीर¦ पु॰ सम्यक् ईरयति नोदयति सम् + ईर--अच।

१ वायौअमरः।

२ शमीवृक्षे राजनि॰। पृषो॰। समिरोऽप्यत्रराजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीर¦ m. (-रः) Air, wind. E. सम् every way, ईर् to go, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीरः [samīrḥ], 1 Air, wind; धीरसमीरे यमुनातीरे Gīt.5.

The Śamī tree. -Comp. -लक्ष्मन् n. dust; हताचिरद्युतिनि समीरलक्ष्मणि Śi.7.63. -सारः Aegle Marmelos (Mar. बेल).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीर/ सम्-ईर m. air , breeze , wind (also of the body See. below) MBh. Ka1v. etc.

समीर/ सम्-ईर m. the god of wind L.

समीर/ सम्-ईर m. the शमीtree MW.

समीर/ सम्-ईर m. pl. N. of a people MBh.

"https://sa.wiktionary.org/w/index.php?title=समीर&oldid=398958" इत्यस्माद् प्रतिप्राप्तम्