समीरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीरणः, पुं, (समीरयतीति । सम् + ईर + ल्युः ।) वायुः । (यथा, कुमारे । १ । ८ । “यः पूरयन् कीचकरन्ध्रभागान् दरीमुखोत्थेन समीरणेन । उद्गास्यतामिच्छति किन्नराणां तानप्रदायित्वमिवोपगन्तुम् ॥”) मरुवकः । इत्यमरः । २ । ४ । ७९ ॥ पथिकः । इति मेदिनी ॥ (क्ली, सं + ईर + ल्युट् । प्रेरणम् । यथा, महाभारते । ८ । ८४ । २३ । “शराभिघाताच्च रुषा च राजन् स्वया च भासास्त्रसमीरणाच्च ॥” * ॥ प्रेरके, त्रि । यथा, हरिवंशे । १०२ । २२ । “सोऽपिबत् पाण्डुराभ्राभस्तत्कालं ज्ञातिभिर्वृतः । वनान्तरगतो रामः पानं मदसमीरणम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीरण पुं।

वायुः

समानार्थक:श्वसन,स्पर्शन,वायु,मातरिश्वन्,सदागति,पृषदश्व,गन्धवह,गन्धवाह,अनिल,आशुग,समीर,मारुत,मरुत्,जगत्प्राण,समीरण,नभस्वत्,वात,पवन,पवमान,प्रभञ्जन,क,शार,हरि

1।1।62।2।5

पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः। समीरमारुतमरुज्जगत्प्राणसमीरणाः॥

 : महावायुः, सवृष्टिकः_वायुः, शरीरवायुः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

समीरण पुं।

जम्बीरः

समानार्थक:समीरण,मरुबक,प्रस्थपुष्प,फणिज्जक,जम्बीर

2।4।79।1।1

समीरणो मरुबकः प्रस्थपुष्पः फणिज्जकः। जम्बीरोऽप्यथ पर्णासे कठिञ्जरकुठेरकौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीरण¦ पु॰ सम् + ईर--ल्यु।

१ वायौ

२ मरुवकवृक्षे अमरः

३ पथिके मेदि॰। भावे ल्युट्। सम्यगुक्तौ न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीरण¦ m. (-णः)
1. Air, wind.
2. A plant, commonly Maruvaka.
3. A traveller. n. (-णं) Throwing. E. सम् completely, ईर् to go, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीरणः [samīraṇḥ], 1 Air, wind; समीरणो नोदयिता भवेति व्यादिश्यते केन हुताशनस्य Ku.3.21;1.8.

The breath.

A traveller.

N. of a plant (मरुबक).

Wind of the body (of which there are five).

Numbrer 'five.'-णम् Throwing, sending forth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीरण/ सम्-ईरण mfn. setting in motion , causing activity , stimulating , promoting MBh. R. Car.

समीरण/ सम्-ईरण m. ( ifc. f( आ). )breeze , wind , air , breath (also " the god of wind ") MBh. Ka1v. etc.

समीरण/ सम्-ईरण m. wind of the body (of which there are five See. वायु) Sus3r.

समीरण/ सम्-ईरण m. N. of the number " five " VarBr2S.

समीरण/ सम्-ईरण m. a traveller L.

समीरण/ सम्-ईरण m. marjoram or a similar plant L.

समीरण/ सम्-ईरण n. setting in motion TPra1t.

समीरण/ सम्-ईरण n. hurling , throwing MBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--is वायु. Br. II. २५. १२ etc.: वा. १०१. ३२५: Vi. V. 1. ५८: १८. ५६.

"https://sa.wiktionary.org/w/index.php?title=समीरण&oldid=439611" इत्यस्माद् प्रतिप्राप्तम्