समीरणः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीरणः, पुं, (समीरयतीति । सम् + ईर + ल्युः ।) वायुः । (यथा, कुमारे । १ । ८ । “यः पूरयन् कीचकरन्ध्रभागान् दरीमुखोत्थेन समीरणेन । उद्गास्यतामिच्छति किन्नराणां तानप्रदायित्वमिवोपगन्तुम् ॥”) मरुवकः । इत्यमरः । २ । ४ । ७९ ॥ पथिकः । इति मेदिनी ॥ (क्ली, सं + ईर + ल्युट् । प्रेरणम् । यथा, महाभारते । ८ । ८४ । २३ । “शराभिघाताच्च रुषा च राजन् स्वया च भासास्त्रसमीरणाच्च ॥” * ॥ प्रेरके, त्रि । यथा, हरिवंशे । १०२ । २२ । “सोऽपिबत् पाण्डुराभ्राभस्तत्कालं ज्ञातिभिर्वृतः । वनान्तरगतो रामः पानं मदसमीरणम् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीरणः [samīraṇḥ], 1 Air, wind; समीरणो नोदयिता भवेति व्यादिश्यते केन हुताशनस्य Ku.3.21;1.8.

The breath.

A traveller.

N. of a plant (मरुबक).

Wind of the body (of which there are five).

Numbrer 'five.'-णम् Throwing, sending forth.

"https://sa.wiktionary.org/w/index.php?title=समीरणः&oldid=398971" इत्यस्माद् प्रतिप्राप्तम्