समीहित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीहित¦ त्रि॰ सम् + ईह--क्त।

१ अभीष्टे

२ सम्यक्चेष्ठिते न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीहित¦ mfn. (-तः-ता-तं)
1. Wished, desired.
2. Undertaken. n. (-तं) Wish, desire. E. सम् before ईह् to wish, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीहित [samīhita], p. p.

Longed for, desired, wished.

Undertaken; स त्वं समीहितमदः स्थितिजन्मनाशम् Bhāg.8.12. 11. -तम् Wish, longing, desire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीहित/ सम्- mfn. longed or wished for , desired , striven after , undertaken R. Bhartr2. Pan5cat.

समीहित/ सम्- n. great effort to obtain anything , desire , longing , wish Ka1v. Katha1s. Hit.

"https://sa.wiktionary.org/w/index.php?title=समीहित&oldid=399008" इत्यस्माद् प्रतिप्राप्तम्