समुच्चि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुच्चि [samucci], 5 U.

To collect, heap up.

To arrange, array in order.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुच्चि/ सम्-उच्- ( -उद्-1. चि) P. A1. -चिनोति, -चिनुते( ind.p. -चयित्वा) , to heap or pile up together , accumulate , add together MBh. ; to collect , gather , arrange in order Baudh. : Desid. See. सम्-उच्चिचीषा.

"https://sa.wiktionary.org/w/index.php?title=समुच्चि&oldid=399080" इत्यस्माद् प्रतिप्राप्तम्