सामग्री पर जाएँ

समुच्छ्रय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुच्छ्रयः, पुं, (सं + उत् + श्रि + अच् ।) विरोधः । उत्सेधः । इति मेदिनी ॥ (यथा, रघुः । ९ । २० । “कनकयूपसमुच्छ्रयशोभिनो वितमसा तमसासरयूतटाः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुच्छ्रय पुं।

विरोधः

समानार्थक:समुच्छ्रय

3।3।152।2।1

सङ्घाते सन्निवेशे च संस्त्यायः प्रणयास्त्वमी। विस्रम्भयाञ्चाप्रेमाणो विरोधेऽपि समुच्छ्रयः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुच्छ्र(च्छ्रा)य¦ पु॰ सम् + वद् + श्रि--अच् घञ् वा।

१ अत्यु-न्नतौ

२ विरोधे

३ उत्सेधे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुच्छ्रय¦ m. (-यः)
1. Opposition, enmity.
2. Height, elevation. E. सम्, and उद् up, above, and श्रिञ् to serve, aff. अच् or णच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुच्छ्रयः [samucchrayḥ], 1 Elevation; height.

Opposition, enmity; तेषामपि श्रीनिमित्तं महानासीत् समुच्छ्रयः Mb.12.33. 26.

Accumulation; multitude; साक्षात् पुण्यसमुच्छ्रया इव मनोर्वैवस्वतस्यान्वये Mv.4.17.

War, battle; महान्त्यनीकानि महासमुच्छ्रये Mb.6.44.6;99.29.

A hill, mountain.

Increase, growth.

(with Buddhists) Birth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुच्छ्रय/ सम्-उच्छ्रय mfn. who or what rises or grows up( सर्वम् रयम्= " all living beings ") R.

समुच्छ्रय/ सम्-उच्छ्रय m. raising aloft , erection , elevation MBh. SaddhP.

समुच्छ्रय/ सम्-उच्छ्रय m. height , length Hariv. Ragh. VarBr2S.

समुच्छ्रय/ सम्-उच्छ्रय m. an eminence , hill , mountain MBh.

समुच्छ्रय/ सम्-उच्छ्रय m. rising , rise , exaltation , high position MBh. Ka1v. etc.

समुच्छ्रय/ सम्-उच्छ्रय m. increase , growth , high degree Hariv. Sus3r.

समुच्छ्रय/ सम्-उच्छ्रय m. stimulation Sus3r.

समुच्छ्रय/ सम्-उच्छ्रय m. accumulation , multitude Ka1ran2d2.

समुच्छ्रय/ सम्-उच्छ्रय m. (with Buddh. )birth (according to others , " body ") DivyA7v.

समुच्छ्रय/ सम्-उच्छ्रय m. opposition , enmity L.

"https://sa.wiktionary.org/w/index.php?title=समुच्छ्रय&oldid=399138" इत्यस्माद् प्रतिप्राप्तम्